A 390-11 Meghadūta

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 390/11
Title: Meghadūta
Dimensions: 27.5 x 11.3 cm x 8 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 3/509
Remarks:


Reel No. A 390-11 Inventory No. 38222

Title Meghadūta

Author Kālidāsa

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, available fols. 1v–8r,

Size 27.5 x 11.3 cm

Folios 8

Lines per Folio 5–6

Foliation figures on the verso, in the upper left-hand margin under the marginal title me.dū.and in the lower right-hand margin under the word rāmaḥ

Place of Deposit NAK

Accession No. 3/509

Manuscript Features

koṣa and notes added on the margin.

Excerpts

Beginning

śrīgaṇapataye namaḥ ||  || 

kaścit kāṃtāvirahaguruṇā svādhikārapramattaḥ

śāpenāstaṃ gamitamahimā varṣabhogyeṇa bharttuḥ || 

ya(2)kṣaś cakre janakatanayāsnānapuṇyodakeṣu

śnighdhacchāyātaruṣu vsatiṃ rāmagiryāśrameṣu || 1 || 

tasmin nadrau katicid aba(3)lāviprayuktaḥ sa kāmī

nītvā māsān kanakavalayabhraṃsariktaḥ praokoṣṭhaḥ || 

āṣāḍhasya prathamadivase megham āśliṣṭa (4) sānuṃ

vaprakrīḍāpariṇatagajaprekṣaṇīyaṃ dadarśa || 2 || (fol. 1v1–4)

End

brahmāvartaṃ janapadam adhaś chāyayāgāhamā(6)naḥ

kṣetraṃ yatra pradhanapiśunaṃ kauravaṃ tad bhajethāḥ | 

rājanyānāṃ śitaśaraśatai[[r ya]]tra [[gā]]ṇḍīvadhanvā

dhārāpātais tvam iva kamalānyabhya(7)ṣiṃcan mukhāni || 52 || 

hitvā hālām abhimatarasā (!) revatīlocanāṃkāṃ (!) 

bandhuprītyā samaravimukholāṃgalī yā[[ḥ]] siṣeve || 

kṛ-(fol. 8r5–7)

=== Colophon === (fol. )

Microfilm Details

Reel No. A 390/11

Date of Filming 13-07-1972

Exposures 11

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 08-09-2006

Bibliography