A 390-11 Meghadūta
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 390/11
Title: Meghadūta
Dimensions: 27.5 x 11.3 cm x 8 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 3/509
Remarks:
Reel No. A 390-11 Inventory No. 38222
Title Meghadūta
Author Kālidāsa
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete, available fols. 1v–8r,
Size 27.5 x 11.3 cm
Folios 8
Lines per Folio 5–6
Foliation figures on the verso, in the upper left-hand margin under the marginal title me.dū.and in the lower right-hand margin under the word rāmaḥ
Place of Deposit NAK
Accession No. 3/509
Manuscript Features
koṣa and notes added on the margin.
Excerpts
Beginning
śrīgaṇapataye namaḥ || ||
kaścit kāṃtāvirahaguruṇā svādhikārapramattaḥ
śāpenāstaṃ gamitamahimā varṣabhogyeṇa bharttuḥ ||
ya(2)kṣaś cakre janakatanayāsnānapuṇyodakeṣu
śnighdhacchāyātaruṣu vsatiṃ rāmagiryāśrameṣu || 1 ||
tasmin nadrau katicid aba(3)lāviprayuktaḥ sa kāmī
nītvā māsān kanakavalayabhraṃsariktaḥ praokoṣṭhaḥ ||
āṣāḍhasya prathamadivase megham āśliṣṭa (4) sānuṃ
vaprakrīḍāpariṇatagajaprekṣaṇīyaṃ dadarśa || 2 || (fol. 1v1–4)
End
brahmāvartaṃ janapadam adhaś chāyayāgāhamā(6)naḥ
kṣetraṃ yatra pradhanapiśunaṃ kauravaṃ tad bhajethāḥ |
rājanyānāṃ śitaśaraśatai[[r ya]]tra [[gā]]ṇḍīvadhanvā
dhārāpātais tvam iva kamalānyabhya(7)ṣiṃcan mukhāni || 52 ||
hitvā hālām abhimatarasā (!) revatīlocanāṃkāṃ (!)
bandhuprītyā samaravimukholāṃgalī yā[[ḥ]] siṣeve ||
kṛ-(fol. 8r5–7)
=== Colophon === (fol. )
Microfilm Details
Reel No. A 390/11
Date of Filming 13-07-1972
Exposures 11
Used Copy Kathmandu
Type of Film positive
Catalogued by JU/MS
Date 08-09-2006
Bibliography